त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्रिङ्खिष्यत
अत्रिङ्खिष्येताम्
अत्रिङ्खिष्यन्त
मध्यम
अत्रिङ्खिष्यथाः
अत्रिङ्खिष्येथाम्
अत्रिङ्खिष्यध्वम्
उत्तम
अत्रिङ्खिष्ये
अत्रिङ्खिष्यावहि
अत्रिङ्खिष्यामहि