त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रिङ्खिष्यति
त्रिङ्खिष्यतः
त्रिङ्खिष्यन्ति
मध्यम
त्रिङ्खिष्यसि
त्रिङ्खिष्यथः
त्रिङ्खिष्यथ
उत्तम
त्रिङ्खिष्यामि
त्रिङ्खिष्यावः
त्रिङ्खिष्यामः