त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्रिङ्खिष्यत् / अत्रिङ्खिष्यद्
अत्रिङ्खिष्यताम्
अत्रिङ्खिष्यन्
मध्यम
अत्रिङ्खिष्यः
अत्रिङ्खिष्यतम्
अत्रिङ्खिष्यत
उत्तम
अत्रिङ्खिष्यम्
अत्रिङ्खिष्याव
अत्रिङ्खिष्याम