त्रिङ्ख् + सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तित्रिङ्खिषिता
तित्रिङ्खिषितारौ
तित्रिङ्खिषितारः
मध्यम
तित्रिङ्खिषितासे
तित्रिङ्खिषितासाथे
तित्रिङ्खिषिताध्वे
उत्तम
तित्रिङ्खिषिताहे
तित्रिङ्खिषितास्वहे
तित्रिङ्खिषितास्महे