त्रिङ्ख् + सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तित्रिङ्खिषाञ्चक्रे / तित्रिङ्खिषांचक्रे / तित्रिङ्खिषाम्बभूवे / तित्रिङ्खिषांबभूवे / तित्रिङ्खिषामाहे
तित्रिङ्खिषाञ्चक्राते / तित्रिङ्खिषांचक्राते / तित्रिङ्खिषाम्बभूवाते / तित्रिङ्खिषांबभूवाते / तित्रिङ्खिषामासाते
तित्रिङ्खिषाञ्चक्रिरे / तित्रिङ्खिषांचक्रिरे / तित्रिङ्खिषाम्बभूविरे / तित्रिङ्खिषांबभूविरे / तित्रिङ्खिषामासिरे
मध्यम
तित्रिङ्खिषाञ्चकृषे / तित्रिङ्खिषांचकृषे / तित्रिङ्खिषाम्बभूविषे / तित्रिङ्खिषांबभूविषे / तित्रिङ्खिषामासिषे
तित्रिङ्खिषाञ्चक्राथे / तित्रिङ्खिषांचक्राथे / तित्रिङ्खिषाम्बभूवाथे / तित्रिङ्खिषांबभूवाथे / तित्रिङ्खिषामासाथे
तित्रिङ्खिषाञ्चकृढ्वे / तित्रिङ्खिषांचकृढ्वे / तित्रिङ्खिषाम्बभूविध्वे / तित्रिङ्खिषांबभूविध्वे / तित्रिङ्खिषाम्बभूविढ्वे / तित्रिङ्खिषांबभूविढ्वे / तित्रिङ्खिषामासिध्वे
उत्तम
तित्रिङ्खिषाञ्चक्रे / तित्रिङ्खिषांचक्रे / तित्रिङ्खिषाम्बभूवे / तित्रिङ्खिषांबभूवे / तित्रिङ्खिषामाहे
तित्रिङ्खिषाञ्चकृवहे / तित्रिङ्खिषांचकृवहे / तित्रिङ्खिषाम्बभूविवहे / तित्रिङ्खिषांबभूविवहे / तित्रिङ्खिषामासिवहे
तित्रिङ्खिषाञ्चकृमहे / तित्रिङ्खिषांचकृमहे / तित्रिङ्खिषाम्बभूविमहे / तित्रिङ्खिषांबभूविमहे / तित्रिङ्खिषामासिमहे