त्रिङ्ख् + सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खिषति
तित्रिङ्खिषतः
तित्रिङ्खिषन्ति
मध्यम
तित्रिङ्खिषसि
तित्रिङ्खिषथः
तित्रिङ्खिषथ
उत्तम
तित्रिङ्खिषामि
तित्रिङ्खिषावः
तित्रिङ्खिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खिषाञ्चकार / तित्रिङ्खिषांचकार / तित्रिङ्खिषाम्बभूव / तित्रिङ्खिषांबभूव / तित्रिङ्खिषामास
तित्रिङ्खिषाञ्चक्रतुः / तित्रिङ्खिषांचक्रतुः / तित्रिङ्खिषाम्बभूवतुः / तित्रिङ्खिषांबभूवतुः / तित्रिङ्खिषामासतुः
तित्रिङ्खिषाञ्चक्रुः / तित्रिङ्खिषांचक्रुः / तित्रिङ्खिषाम्बभूवुः / तित्रिङ्खिषांबभूवुः / तित्रिङ्खिषामासुः
मध्यम
तित्रिङ्खिषाञ्चकर्थ / तित्रिङ्खिषांचकर्थ / तित्रिङ्खिषाम्बभूविथ / तित्रिङ्खिषांबभूविथ / तित्रिङ्खिषामासिथ
तित्रिङ्खिषाञ्चक्रथुः / तित्रिङ्खिषांचक्रथुः / तित्रिङ्खिषाम्बभूवथुः / तित्रिङ्खिषांबभूवथुः / तित्रिङ्खिषामासथुः
तित्रिङ्खिषाञ्चक्र / तित्रिङ्खिषांचक्र / तित्रिङ्खिषाम्बभूव / तित्रिङ्खिषांबभूव / तित्रिङ्खिषामास
उत्तम
तित्रिङ्खिषाञ्चकर / तित्रिङ्खिषांचकर / तित्रिङ्खिषाञ्चकार / तित्रिङ्खिषांचकार / तित्रिङ्खिषाम्बभूव / तित्रिङ्खिषांबभूव / तित्रिङ्खिषामास
तित्रिङ्खिषाञ्चकृव / तित्रिङ्खिषांचकृव / तित्रिङ्खिषाम्बभूविव / तित्रिङ्खिषांबभूविव / तित्रिङ्खिषामासिव
तित्रिङ्खिषाञ्चकृम / तित्रिङ्खिषांचकृम / तित्रिङ्खिषाम्बभूविम / तित्रिङ्खिषांबभूविम / तित्रिङ्खिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खिषिता
तित्रिङ्खिषितारौ
तित्रिङ्खिषितारः
मध्यम
तित्रिङ्खिषितासि
तित्रिङ्खिषितास्थः
तित्रिङ्खिषितास्थ
उत्तम
तित्रिङ्खिषितास्मि
तित्रिङ्खिषितास्वः
तित्रिङ्खिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खिषिष्यति
तित्रिङ्खिषिष्यतः
तित्रिङ्खिषिष्यन्ति
मध्यम
तित्रिङ्खिषिष्यसि
तित्रिङ्खिषिष्यथः
तित्रिङ्खिषिष्यथ
उत्तम
तित्रिङ्खिषिष्यामि
तित्रिङ्खिषिष्यावः
तित्रिङ्खिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खिषतात् / तित्रिङ्खिषताद् / तित्रिङ्खिषतु
तित्रिङ्खिषताम्
तित्रिङ्खिषन्तु
मध्यम
तित्रिङ्खिषतात् / तित्रिङ्खिषताद् / तित्रिङ्खिष
तित्रिङ्खिषतम्
तित्रिङ्खिषत
उत्तम
तित्रिङ्खिषाणि
तित्रिङ्खिषाव
तित्रिङ्खिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खिषत् / अतित्रिङ्खिषद्
अतित्रिङ्खिषताम्
अतित्रिङ्खिषन्
मध्यम
अतित्रिङ्खिषः
अतित्रिङ्खिषतम्
अतित्रिङ्खिषत
उत्तम
अतित्रिङ्खिषम्
अतित्रिङ्खिषाव
अतित्रिङ्खिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खिषेत् / तित्रिङ्खिषेद्
तित्रिङ्खिषेताम्
तित्रिङ्खिषेयुः
मध्यम
तित्रिङ्खिषेः
तित्रिङ्खिषेतम्
तित्रिङ्खिषेत
उत्तम
तित्रिङ्खिषेयम्
तित्रिङ्खिषेव
तित्रिङ्खिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खिष्यात् / तित्रिङ्खिष्याद्
तित्रिङ्खिष्यास्ताम्
तित्रिङ्खिष्यासुः
मध्यम
तित्रिङ्खिष्याः
तित्रिङ्खिष्यास्तम्
तित्रिङ्खिष्यास्त
उत्तम
तित्रिङ्खिष्यासम्
तित्रिङ्खिष्यास्व
तित्रिङ्खिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खिषीत् / अतित्रिङ्खिषीद्
अतित्रिङ्खिषिष्टाम्
अतित्रिङ्खिषिषुः
मध्यम
अतित्रिङ्खिषीः
अतित्रिङ्खिषिष्टम्
अतित्रिङ्खिषिष्ट
उत्तम
अतित्रिङ्खिषिषम्
अतित्रिङ्खिषिष्व
अतित्रिङ्खिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खिषिष्यत् / अतित्रिङ्खिषिष्यद्
अतित्रिङ्खिषिष्यताम्
अतित्रिङ्खिषिष्यन्
मध्यम
अतित्रिङ्खिषिष्यः
अतित्रिङ्खिषिष्यतम्
अतित्रिङ्खिषिष्यत
उत्तम
अतित्रिङ्खिषिष्यम्
अतित्रिङ्खिषिष्याव
अतित्रिङ्खिषिष्याम