त्रिङ्ख् + सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तित्रिङ्खिषेत् / तित्रिङ्खिषेद्
तित्रिङ्खिषेताम्
तित्रिङ्खिषेयुः
मध्यम
तित्रिङ्खिषेः
तित्रिङ्खिषेतम्
तित्रिङ्खिषेत
उत्तम
तित्रिङ्खिषेयम्
तित्रिङ्खिषेव
तित्रिङ्खिषेम