त्रिङ्ख् + सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तित्रिङ्खिषतात् / तित्रिङ्खिषताद् / तित्रिङ्खिषतु
तित्रिङ्खिषताम्
तित्रिङ्खिषन्तु
मध्यम
तित्रिङ्खिषतात् / तित्रिङ्खिषताद् / तित्रिङ्खिष
तित्रिङ्खिषतम्
तित्रिङ्खिषत
उत्तम
तित्रिङ्खिषाणि
तित्रिङ्खिषाव
तित्रिङ्खिषाम