त्रिङ्ख् + सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खिषत् / अतित्रिङ्खिषद्
अतित्रिङ्खिषताम्
अतित्रिङ्खिषन्
मध्यम
अतित्रिङ्खिषः
अतित्रिङ्खिषतम्
अतित्रिङ्खिषत
उत्तम
अतित्रिङ्खिषम्
अतित्रिङ्खिषाव
अतित्रिङ्खिषाम