त्रिङ्ख् + यङ्लुक् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तेत्रिङ्ख्यते
तेत्रिङ्ख्येते
तेत्रिङ्ख्यन्ते
मध्यम
तेत्रिङ्ख्यसे
तेत्रिङ्ख्येथे
तेत्रिङ्ख्यध्वे
उत्तम
तेत्रिङ्ख्ये
तेत्रिङ्ख्यावहे
तेत्रिङ्ख्यामहे