त्रिङ्ख् + यङ्लुक् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तेत्रिङ्खीति / तेत्रिङ्क्ति
तेत्रिङ्क्तः
तेत्रिङ्खति
मध्यम
तेत्रिङ्खीषि / तेत्रिङ्क्षि
तेत्रिङ्क्थः
तेत्रिङ्क्थ
उत्तम
तेत्रिङ्खीमि / तेत्रिङ्ख्मि
तेत्रिङ्ख्वः
तेत्रिङ्ख्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तेत्रिङ्खाञ्चकार / तेत्रिङ्खांचकार / तेत्रिङ्खाम्बभूव / तेत्रिङ्खांबभूव / तेत्रिङ्खामास
तेत्रिङ्खाञ्चक्रतुः / तेत्रिङ्खांचक्रतुः / तेत्रिङ्खाम्बभूवतुः / तेत्रिङ्खांबभूवतुः / तेत्रिङ्खामासतुः
तेत्रिङ्खाञ्चक्रुः / तेत्रिङ्खांचक्रुः / तेत्रिङ्खाम्बभूवुः / तेत्रिङ्खांबभूवुः / तेत्रिङ्खामासुः
मध्यम
तेत्रिङ्खाञ्चकर्थ / तेत्रिङ्खांचकर्थ / तेत्रिङ्खाम्बभूविथ / तेत्रिङ्खांबभूविथ / तेत्रिङ्खामासिथ
तेत्रिङ्खाञ्चक्रथुः / तेत्रिङ्खांचक्रथुः / तेत्रिङ्खाम्बभूवथुः / तेत्रिङ्खांबभूवथुः / तेत्रिङ्खामासथुः
तेत्रिङ्खाञ्चक्र / तेत्रिङ्खांचक्र / तेत्रिङ्खाम्बभूव / तेत्रिङ्खांबभूव / तेत्रिङ्खामास
उत्तम
तेत्रिङ्खाञ्चकर / तेत्रिङ्खांचकर / तेत्रिङ्खाञ्चकार / तेत्रिङ्खांचकार / तेत्रिङ्खाम्बभूव / तेत्रिङ्खांबभूव / तेत्रिङ्खामास
तेत्रिङ्खाञ्चकृव / तेत्रिङ्खांचकृव / तेत्रिङ्खाम्बभूविव / तेत्रिङ्खांबभूविव / तेत्रिङ्खामासिव
तेत्रिङ्खाञ्चकृम / तेत्रिङ्खांचकृम / तेत्रिङ्खाम्बभूविम / तेत्रिङ्खांबभूविम / तेत्रिङ्खामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तेत्रिङ्खिता
तेत्रिङ्खितारौ
तेत्रिङ्खितारः
मध्यम
तेत्रिङ्खितासि
तेत्रिङ्खितास्थः
तेत्रिङ्खितास्थ
उत्तम
तेत्रिङ्खितास्मि
तेत्रिङ्खितास्वः
तेत्रिङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तेत्रिङ्खिष्यति
तेत्रिङ्खिष्यतः
तेत्रिङ्खिष्यन्ति
मध्यम
तेत्रिङ्खिष्यसि
तेत्रिङ्खिष्यथः
तेत्रिङ्खिष्यथ
उत्तम
तेत्रिङ्खिष्यामि
तेत्रिङ्खिष्यावः
तेत्रिङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तेत्रिङ्क्तात् / तेत्रिङ्क्ताद् / तेत्रिङ्खीतु / तेत्रिङ्क्तु
तेत्रिङ्क्ताम्
तेत्रिङ्खतु
मध्यम
तेत्रिङ्क्तात् / तेत्रिङ्क्ताद् / तेत्रिङ्ग्धि
तेत्रिङ्क्तम्
तेत्रिङ्क्त
उत्तम
तेत्रिङ्खाणि
तेत्रिङ्खाव
तेत्रिङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतेत्रिङ्खीत् / अतेत्रिङ्खीद् / अतेत्रिङ्
अतेत्रिङ्क्ताम्
अतेत्रिङ्खुः
मध्यम
अतेत्रिङ्खीः / अतेत्रिङ्
अतेत्रिङ्क्तम्
अतेत्रिङ्क्त
उत्तम
अतेत्रिङ्खम्
अतेत्रिङ्ख्व
अतेत्रिङ्ख्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तेत्रिङ्ख्यात् / तेत्रिङ्ख्याद्
तेत्रिङ्ख्याताम्
तेत्रिङ्ख्युः
मध्यम
तेत्रिङ्ख्याः
तेत्रिङ्ख्यातम्
तेत्रिङ्ख्यात
उत्तम
तेत्रिङ्ख्याम्
तेत्रिङ्ख्याव
तेत्रिङ्ख्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तेत्रिङ्ख्यात् / तेत्रिङ्ख्याद्
तेत्रिङ्ख्यास्ताम्
तेत्रिङ्ख्यासुः
मध्यम
तेत्रिङ्ख्याः
तेत्रिङ्ख्यास्तम्
तेत्रिङ्ख्यास्त
उत्तम
तेत्रिङ्ख्यासम्
तेत्रिङ्ख्यास्व
तेत्रिङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतेत्रिङ्खीत् / अतेत्रिङ्खीद्
अतेत्रिङ्खिष्टाम्
अतेत्रिङ्खिषुः
मध्यम
अतेत्रिङ्खीः
अतेत्रिङ्खिष्टम्
अतेत्रिङ्खिष्ट
उत्तम
अतेत्रिङ्खिषम्
अतेत्रिङ्खिष्व
अतेत्रिङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतेत्रिङ्खिष्यत् / अतेत्रिङ्खिष्यद्
अतेत्रिङ्खिष्यताम्
अतेत्रिङ्खिष्यन्
मध्यम
अतेत्रिङ्खिष्यः
अतेत्रिङ्खिष्यतम्
अतेत्रिङ्खिष्यत
उत्तम
अतेत्रिङ्खिष्यम्
अतेत्रिङ्खिष्याव
अतेत्रिङ्खिष्याम