त्रिङ्ख् + यङ्लुक् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तेत्रिङ्ख्यात् / तेत्रिङ्ख्याद्
तेत्रिङ्ख्याताम्
तेत्रिङ्ख्युः
मध्यम
तेत्रिङ्ख्याः
तेत्रिङ्ख्यातम्
तेत्रिङ्ख्यात
उत्तम
तेत्रिङ्ख्याम्
तेत्रिङ्ख्याव
तेत्रिङ्ख्याम