त्रिङ्ख् + यङ्लुक् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तेत्रिङ्क्तात् / तेत्रिङ्क्ताद् / तेत्रिङ्खीतु / तेत्रिङ्क्तु
तेत्रिङ्क्ताम्
तेत्रिङ्खतु
मध्यम
तेत्रिङ्क्तात् / तेत्रिङ्क्ताद् / तेत्रिङ्ग्धि
तेत्रिङ्क्तम्
तेत्रिङ्क्त
उत्तम
तेत्रिङ्खाणि
तेत्रिङ्खाव
तेत्रिङ्खाम