त्रिङ्ख् + यङ्लुक् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तेत्रिङ्खाञ्चकार / तेत्रिङ्खांचकार / तेत्रिङ्खाम्बभूव / तेत्रिङ्खांबभूव / तेत्रिङ्खामास
तेत्रिङ्खाञ्चक्रतुः / तेत्रिङ्खांचक्रतुः / तेत्रिङ्खाम्बभूवतुः / तेत्रिङ्खांबभूवतुः / तेत्रिङ्खामासतुः
तेत्रिङ्खाञ्चक्रुः / तेत्रिङ्खांचक्रुः / तेत्रिङ्खाम्बभूवुः / तेत्रिङ्खांबभूवुः / तेत्रिङ्खामासुः
मध्यम
तेत्रिङ्खाञ्चकर्थ / तेत्रिङ्खांचकर्थ / तेत्रिङ्खाम्बभूविथ / तेत्रिङ्खांबभूविथ / तेत्रिङ्खामासिथ
तेत्रिङ्खाञ्चक्रथुः / तेत्रिङ्खांचक्रथुः / तेत्रिङ्खाम्बभूवथुः / तेत्रिङ्खांबभूवथुः / तेत्रिङ्खामासथुः
तेत्रिङ्खाञ्चक्र / तेत्रिङ्खांचक्र / तेत्रिङ्खाम्बभूव / तेत्रिङ्खांबभूव / तेत्रिङ्खामास
उत्तम
तेत्रिङ्खाञ्चकर / तेत्रिङ्खांचकर / तेत्रिङ्खाञ्चकार / तेत्रिङ्खांचकार / तेत्रिङ्खाम्बभूव / तेत्रिङ्खांबभूव / तेत्रिङ्खामास
तेत्रिङ्खाञ्चकृव / तेत्रिङ्खांचकृव / तेत्रिङ्खाम्बभूविव / तेत्रिङ्खांबभूविव / तेत्रिङ्खामासिव
तेत्रिङ्खाञ्चकृम / तेत्रिङ्खांचकृम / तेत्रिङ्खाम्बभूविम / तेत्रिङ्खांबभूविम / तेत्रिङ्खामासिम