त्रिङ्ख् + यङ्लुक् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तेत्रिङ्खीति / तेत्रिङ्क्ति
तेत्रिङ्क्तः
तेत्रिङ्खति
मध्यम
तेत्रिङ्खीषि / तेत्रिङ्क्षि
तेत्रिङ्क्थः
तेत्रिङ्क्थ
उत्तम
तेत्रिङ्खीमि / तेत्रिङ्ख्मि
तेत्रिङ्ख्वः
तेत्रिङ्ख्मः