त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिष्यते
तित्रिङ्खयिषिष्येते
तित्रिङ्खयिषिष्यन्ते
मध्यम
तित्रिङ्खयिषिष्यसे
तित्रिङ्खयिषिष्येथे
तित्रिङ्खयिषिष्यध्वे
उत्तम
तित्रिङ्खयिषिष्ये
तित्रिङ्खयिषिष्यावहे
तित्रिङ्खयिषिष्यामहे