त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिष्यत
अतित्रिङ्खयिष्येताम्
अतित्रिङ्खयिष्यन्त
मध्यम
अतित्रिङ्खयिष्यथाः
अतित्रिङ्खयिष्येथाम्
अतित्रिङ्खयिष्यध्वम्
उत्तम
अतित्रिङ्खयिष्ये
अतित्रिङ्खयिष्यावहि
अतित्रिङ्खयिष्यामहि