त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषति
तित्रिङ्खयिषतः
तित्रिङ्खयिषन्ति
मध्यम
तित्रिङ्खयिषसि
तित्रिङ्खयिषथः
तित्रिङ्खयिषथ
उत्तम
तित्रिङ्खयिषामि
तित्रिङ्खयिषावः
तित्रिङ्खयिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषाञ्चकार / तित्रिङ्खयिषांचकार / तित्रिङ्खयिषाम्बभूव / तित्रिङ्खयिषांबभूव / तित्रिङ्खयिषामास
तित्रिङ्खयिषाञ्चक्रतुः / तित्रिङ्खयिषांचक्रतुः / तित्रिङ्खयिषाम्बभूवतुः / तित्रिङ्खयिषांबभूवतुः / तित्रिङ्खयिषामासतुः
तित्रिङ्खयिषाञ्चक्रुः / तित्रिङ्खयिषांचक्रुः / तित्रिङ्खयिषाम्बभूवुः / तित्रिङ्खयिषांबभूवुः / तित्रिङ्खयिषामासुः
मध्यम
तित्रिङ्खयिषाञ्चकर्थ / तित्रिङ्खयिषांचकर्थ / तित्रिङ्खयिषाम्बभूविथ / तित्रिङ्खयिषांबभूविथ / तित्रिङ्खयिषामासिथ
तित्रिङ्खयिषाञ्चक्रथुः / तित्रिङ्खयिषांचक्रथुः / तित्रिङ्खयिषाम्बभूवथुः / तित्रिङ्खयिषांबभूवथुः / तित्रिङ्खयिषामासथुः
तित्रिङ्खयिषाञ्चक्र / तित्रिङ्खयिषांचक्र / तित्रिङ्खयिषाम्बभूव / तित्रिङ्खयिषांबभूव / तित्रिङ्खयिषामास
उत्तम
तित्रिङ्खयिषाञ्चकर / तित्रिङ्खयिषांचकर / तित्रिङ्खयिषाञ्चकार / तित्रिङ्खयिषांचकार / तित्रिङ्खयिषाम्बभूव / तित्रिङ्खयिषांबभूव / तित्रिङ्खयिषामास
तित्रिङ्खयिषाञ्चकृव / तित्रिङ्खयिषांचकृव / तित्रिङ्खयिषाम्बभूविव / तित्रिङ्खयिषांबभूविव / तित्रिङ्खयिषामासिव
तित्रिङ्खयिषाञ्चकृम / तित्रिङ्खयिषांचकृम / तित्रिङ्खयिषाम्बभूविम / तित्रिङ्खयिषांबभूविम / तित्रिङ्खयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिता
तित्रिङ्खयिषितारौ
तित्रिङ्खयिषितारः
मध्यम
तित्रिङ्खयिषितासि
तित्रिङ्खयिषितास्थः
तित्रिङ्खयिषितास्थ
उत्तम
तित्रिङ्खयिषितास्मि
तित्रिङ्खयिषितास्वः
तित्रिङ्खयिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिष्यति
तित्रिङ्खयिषिष्यतः
तित्रिङ्खयिषिष्यन्ति
मध्यम
तित्रिङ्खयिषिष्यसि
तित्रिङ्खयिषिष्यथः
तित्रिङ्खयिषिष्यथ
उत्तम
तित्रिङ्खयिषिष्यामि
तित्रिङ्खयिषिष्यावः
तित्रिङ्खयिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषतात् / तित्रिङ्खयिषताद् / तित्रिङ्खयिषतु
तित्रिङ्खयिषताम्
तित्रिङ्खयिषन्तु
मध्यम
तित्रिङ्खयिषतात् / तित्रिङ्खयिषताद् / तित्रिङ्खयिष
तित्रिङ्खयिषतम्
तित्रिङ्खयिषत
उत्तम
तित्रिङ्खयिषाणि
तित्रिङ्खयिषाव
तित्रिङ्खयिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषत् / अतित्रिङ्खयिषद्
अतित्रिङ्खयिषताम्
अतित्रिङ्खयिषन्
मध्यम
अतित्रिङ्खयिषः
अतित्रिङ्खयिषतम्
अतित्रिङ्खयिषत
उत्तम
अतित्रिङ्खयिषम्
अतित्रिङ्खयिषाव
अतित्रिङ्खयिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषेत् / तित्रिङ्खयिषेद्
तित्रिङ्खयिषेताम्
तित्रिङ्खयिषेयुः
मध्यम
तित्रिङ्खयिषेः
तित्रिङ्खयिषेतम्
तित्रिङ्खयिषेत
उत्तम
तित्रिङ्खयिषेयम्
तित्रिङ्खयिषेव
तित्रिङ्खयिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिष्यात् / तित्रिङ्खयिष्याद्
तित्रिङ्खयिष्यास्ताम्
तित्रिङ्खयिष्यासुः
मध्यम
तित्रिङ्खयिष्याः
तित्रिङ्खयिष्यास्तम्
तित्रिङ्खयिष्यास्त
उत्तम
तित्रिङ्खयिष्यासम्
तित्रिङ्खयिष्यास्व
तित्रिङ्खयिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषीत् / अतित्रिङ्खयिषीद्
अतित्रिङ्खयिषिष्टाम्
अतित्रिङ्खयिषिषुः
मध्यम
अतित्रिङ्खयिषीः
अतित्रिङ्खयिषिष्टम्
अतित्रिङ्खयिषिष्ट
उत्तम
अतित्रिङ्खयिषिषम्
अतित्रिङ्खयिषिष्व
अतित्रिङ्खयिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषिष्यत् / अतित्रिङ्खयिषिष्यद्
अतित्रिङ्खयिषिष्यताम्
अतित्रिङ्खयिषिष्यन्
मध्यम
अतित्रिङ्खयिषिष्यः
अतित्रिङ्खयिषिष्यतम्
अतित्रिङ्खयिषिष्यत
उत्तम
अतित्रिङ्खयिषिष्यम्
अतित्रिङ्खयिषिष्याव
अतित्रिङ्खयिषिष्याम