त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषते
तित्रिङ्खयिषेते
तित्रिङ्खयिषन्ते
मध्यम
तित्रिङ्खयिषसे
तित्रिङ्खयिषेथे
तित्रिङ्खयिषध्वे
उत्तम
तित्रिङ्खयिषे
तित्रिङ्खयिषावहे
तित्रिङ्खयिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषाञ्चक्रे / तित्रिङ्खयिषांचक्रे / तित्रिङ्खयिषाम्बभूव / तित्रिङ्खयिषांबभूव / तित्रिङ्खयिषामास
तित्रिङ्खयिषाञ्चक्राते / तित्रिङ्खयिषांचक्राते / तित्रिङ्खयिषाम्बभूवतुः / तित्रिङ्खयिषांबभूवतुः / तित्रिङ्खयिषामासतुः
तित्रिङ्खयिषाञ्चक्रिरे / तित्रिङ्खयिषांचक्रिरे / तित्रिङ्खयिषाम्बभूवुः / तित्रिङ्खयिषांबभूवुः / तित्रिङ्खयिषामासुः
मध्यम
तित्रिङ्खयिषाञ्चकृषे / तित्रिङ्खयिषांचकृषे / तित्रिङ्खयिषाम्बभूविथ / तित्रिङ्खयिषांबभूविथ / तित्रिङ्खयिषामासिथ
तित्रिङ्खयिषाञ्चक्राथे / तित्रिङ्खयिषांचक्राथे / तित्रिङ्खयिषाम्बभूवथुः / तित्रिङ्खयिषांबभूवथुः / तित्रिङ्खयिषामासथुः
तित्रिङ्खयिषाञ्चकृढ्वे / तित्रिङ्खयिषांचकृढ्वे / तित्रिङ्खयिषाम्बभूव / तित्रिङ्खयिषांबभूव / तित्रिङ्खयिषामास
उत्तम
तित्रिङ्खयिषाञ्चक्रे / तित्रिङ्खयिषांचक्रे / तित्रिङ्खयिषाम्बभूव / तित्रिङ्खयिषांबभूव / तित्रिङ्खयिषामास
तित्रिङ्खयिषाञ्चकृवहे / तित्रिङ्खयिषांचकृवहे / तित्रिङ्खयिषाम्बभूविव / तित्रिङ्खयिषांबभूविव / तित्रिङ्खयिषामासिव
तित्रिङ्खयिषाञ्चकृमहे / तित्रिङ्खयिषांचकृमहे / तित्रिङ्खयिषाम्बभूविम / तित्रिङ्खयिषांबभूविम / तित्रिङ्खयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिता
तित्रिङ्खयिषितारौ
तित्रिङ्खयिषितारः
मध्यम
तित्रिङ्खयिषितासे
तित्रिङ्खयिषितासाथे
तित्रिङ्खयिषिताध्वे
उत्तम
तित्रिङ्खयिषिताहे
तित्रिङ्खयिषितास्वहे
तित्रिङ्खयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिष्यते
तित्रिङ्खयिषिष्येते
तित्रिङ्खयिषिष्यन्ते
मध्यम
तित्रिङ्खयिषिष्यसे
तित्रिङ्खयिषिष्येथे
तित्रिङ्खयिषिष्यध्वे
उत्तम
तित्रिङ्खयिषिष्ये
तित्रिङ्खयिषिष्यावहे
तित्रिङ्खयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषताम्
तित्रिङ्खयिषेताम्
तित्रिङ्खयिषन्ताम्
मध्यम
तित्रिङ्खयिषस्व
तित्रिङ्खयिषेथाम्
तित्रिङ्खयिषध्वम्
उत्तम
तित्रिङ्खयिषै
तित्रिङ्खयिषावहै
तित्रिङ्खयिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषत
अतित्रिङ्खयिषेताम्
अतित्रिङ्खयिषन्त
मध्यम
अतित्रिङ्खयिषथाः
अतित्रिङ्खयिषेथाम्
अतित्रिङ्खयिषध्वम्
उत्तम
अतित्रिङ्खयिषे
अतित्रिङ्खयिषावहि
अतित्रिङ्खयिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषेत
तित्रिङ्खयिषेयाताम्
तित्रिङ्खयिषेरन्
मध्यम
तित्रिङ्खयिषेथाः
तित्रिङ्खयिषेयाथाम्
तित्रिङ्खयिषेध्वम्
उत्तम
तित्रिङ्खयिषेय
तित्रिङ्खयिषेवहि
तित्रिङ्खयिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिषीष्ट
तित्रिङ्खयिषिषीयास्ताम्
तित्रिङ्खयिषिषीरन्
मध्यम
तित्रिङ्खयिषिषीष्ठाः
तित्रिङ्खयिषिषीयास्थाम्
तित्रिङ्खयिषिषीध्वम्
उत्तम
तित्रिङ्खयिषिषीय
तित्रिङ्खयिषिषीवहि
तित्रिङ्खयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषिष्ट
अतित्रिङ्खयिषिषाताम्
अतित्रिङ्खयिषिषत
मध्यम
अतित्रिङ्खयिषिष्ठाः
अतित्रिङ्खयिषिषाथाम्
अतित्रिङ्खयिषिढ्वम्
उत्तम
अतित्रिङ्खयिषिषि
अतित्रिङ्खयिषिष्वहि
अतित्रिङ्खयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषिष्यत
अतित्रिङ्खयिषिष्येताम्
अतित्रिङ्खयिषिष्यन्त
मध्यम
अतित्रिङ्खयिषिष्यथाः
अतित्रिङ्खयिषिष्येथाम्
अतित्रिङ्खयिषिष्यध्वम्
उत्तम
अतित्रिङ्खयिषिष्ये
अतित्रिङ्खयिषिष्यावहि
अतित्रिङ्खयिषिष्यामहि