त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषेत् / तित्रिङ्खयिषेद्
तित्रिङ्खयिषेताम्
तित्रिङ्खयिषेयुः
मध्यम
तित्रिङ्खयिषेः
तित्रिङ्खयिषेतम्
तित्रिङ्खयिषेत
उत्तम
तित्रिङ्खयिषेयम्
तित्रिङ्खयिषेव
तित्रिङ्खयिषेम