त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषेत
तित्रिङ्खयिषेयाताम्
तित्रिङ्खयिषेरन्
मध्यम
तित्रिङ्खयिषेथाः
तित्रिङ्खयिषेयाथाम्
तित्रिङ्खयिषेध्वम्
उत्तम
तित्रिङ्खयिषेय
तित्रिङ्खयिषेवहि
तित्रिङ्खयिषेमहि