त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषताम्
तित्रिङ्खयिषेताम्
तित्रिङ्खयिषन्ताम्
मध्यम
तित्रिङ्खयिषस्व
तित्रिङ्खयिषेथाम्
तित्रिङ्खयिषध्वम्
उत्तम
तित्रिङ्खयिषै
तित्रिङ्खयिषावहै
तित्रिङ्खयिषामहै