त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिष्यति
तित्रिङ्खयिषिष्यतः
तित्रिङ्खयिषिष्यन्ति
मध्यम
तित्रिङ्खयिषिष्यसि
तित्रिङ्खयिषिष्यथः
तित्रिङ्खयिषिष्यथ
उत्तम
तित्रिङ्खयिषिष्यामि
तित्रिङ्खयिषिष्यावः
तित्रिङ्खयिषिष्यामः