त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषिष्यत
अतित्रिङ्खयिषिष्येताम्
अतित्रिङ्खयिषिष्यन्त
मध्यम
अतित्रिङ्खयिषिष्यथाः
अतित्रिङ्खयिषिष्येथाम्
अतित्रिङ्खयिषिष्यध्वम्
उत्तम
अतित्रिङ्खयिषिष्ये
अतित्रिङ्खयिषिष्यावहि
अतित्रिङ्खयिषिष्यामहि