त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषीत् / अतित्रिङ्खयिषीद्
अतित्रिङ्खयिषिष्टाम्
अतित्रिङ्खयिषिषुः
मध्यम
अतित्रिङ्खयिषीः
अतित्रिङ्खयिषिष्टम्
अतित्रिङ्खयिषिष्ट
उत्तम
अतित्रिङ्खयिषिषम्
अतित्रिङ्खयिषिष्व
अतित्रिङ्खयिषिष्म