त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषाञ्चक्रे / तित्रिङ्खयिषांचक्रे / तित्रिङ्खयिषाम्बभूव / तित्रिङ्खयिषांबभूव / तित्रिङ्खयिषामास
तित्रिङ्खयिषाञ्चक्राते / तित्रिङ्खयिषांचक्राते / तित्रिङ्खयिषाम्बभूवतुः / तित्रिङ्खयिषांबभूवतुः / तित्रिङ्खयिषामासतुः
तित्रिङ्खयिषाञ्चक्रिरे / तित्रिङ्खयिषांचक्रिरे / तित्रिङ्खयिषाम्बभूवुः / तित्रिङ्खयिषांबभूवुः / तित्रिङ्खयिषामासुः
मध्यम
तित्रिङ्खयिषाञ्चकृषे / तित्रिङ्खयिषांचकृषे / तित्रिङ्खयिषाम्बभूविथ / तित्रिङ्खयिषांबभूविथ / तित्रिङ्खयिषामासिथ
तित्रिङ्खयिषाञ्चक्राथे / तित्रिङ्खयिषांचक्राथे / तित्रिङ्खयिषाम्बभूवथुः / तित्रिङ्खयिषांबभूवथुः / तित्रिङ्खयिषामासथुः
तित्रिङ्खयिषाञ्चकृढ्वे / तित्रिङ्खयिषांचकृढ्वे / तित्रिङ्खयिषाम्बभूव / तित्रिङ्खयिषांबभूव / तित्रिङ्खयिषामास
उत्तम
तित्रिङ्खयिषाञ्चक्रे / तित्रिङ्खयिषांचक्रे / तित्रिङ्खयिषाम्बभूव / तित्रिङ्खयिषांबभूव / तित्रिङ्खयिषामास
तित्रिङ्खयिषाञ्चकृवहे / तित्रिङ्खयिषांचकृवहे / तित्रिङ्खयिषाम्बभूविव / तित्रिङ्खयिषांबभूविव / तित्रिङ्खयिषामासिव
तित्रिङ्खयिषाञ्चकृमहे / तित्रिङ्खयिषांचकृमहे / तित्रिङ्खयिषाम्बभूविम / तित्रिङ्खयिषांबभूविम / तित्रिङ्खयिषामासिम