त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषते
तित्रिङ्खयिषेते
तित्रिङ्खयिषन्ते
मध्यम
तित्रिङ्खयिषसे
तित्रिङ्खयिषेथे
तित्रिङ्खयिषध्वे
उत्तम
तित्रिङ्खयिषे
तित्रिङ्खयिषावहे
तित्रिङ्खयिषामहे