त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषत् / अतित्रिङ्खयिषद्
अतित्रिङ्खयिषताम्
अतित्रिङ्खयिषन्
मध्यम
अतित्रिङ्खयिषः
अतित्रिङ्खयिषतम्
अतित्रिङ्खयिषत
उत्तम
अतित्रिङ्खयिषम्
अतित्रिङ्खयिषाव
अतित्रिङ्खयिषाम