त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिष्यात् / तित्रिङ्खयिष्याद्
तित्रिङ्खयिष्यास्ताम्
तित्रिङ्खयिष्यासुः
मध्यम
तित्रिङ्खयिष्याः
तित्रिङ्खयिष्यास्तम्
तित्रिङ्खयिष्यास्त
उत्तम
तित्रिङ्खयिष्यासम्
तित्रिङ्खयिष्यास्व
तित्रिङ्खयिष्यास्म