त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिषीष्ट
तित्रिङ्खयिषिषीयास्ताम्
तित्रिङ्खयिषिषीरन्
मध्यम
तित्रिङ्खयिषिषीष्ठाः
तित्रिङ्खयिषिषीयास्थाम्
तित्रिङ्खयिषिषीध्वम्
उत्तम
तित्रिङ्खयिषिषीय
तित्रिङ्खयिषिषीवहि
तित्रिङ्खयिषिषीमहि