त्रन्द् + सन् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तित्रन्दिषिता
तित्रन्दिषितारौ
तित्रन्दिषितारः
मध्यम
तित्रन्दिषितासे
तित्रन्दिषितासाथे
तित्रन्दिषिताध्वे
उत्तम
तित्रन्दिषिताहे
तित्रन्दिषितास्वहे
तित्रन्दिषितास्महे