त्रन्द् + सन् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रन्दिषति
तित्रन्दिषतः
तित्रन्दिषन्ति
मध्यम
तित्रन्दिषसि
तित्रन्दिषथः
तित्रन्दिषथ
उत्तम
तित्रन्दिषामि
तित्रन्दिषावः
तित्रन्दिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रन्दिषाञ्चकार / तित्रन्दिषांचकार / तित्रन्दिषाम्बभूव / तित्रन्दिषांबभूव / तित्रन्दिषामास
तित्रन्दिषाञ्चक्रतुः / तित्रन्दिषांचक्रतुः / तित्रन्दिषाम्बभूवतुः / तित्रन्दिषांबभूवतुः / तित्रन्दिषामासतुः
तित्रन्दिषाञ्चक्रुः / तित्रन्दिषांचक्रुः / तित्रन्दिषाम्बभूवुः / तित्रन्दिषांबभूवुः / तित्रन्दिषामासुः
मध्यम
तित्रन्दिषाञ्चकर्थ / तित्रन्दिषांचकर्थ / तित्रन्दिषाम्बभूविथ / तित्रन्दिषांबभूविथ / तित्रन्दिषामासिथ
तित्रन्दिषाञ्चक्रथुः / तित्रन्दिषांचक्रथुः / तित्रन्दिषाम्बभूवथुः / तित्रन्दिषांबभूवथुः / तित्रन्दिषामासथुः
तित्रन्दिषाञ्चक्र / तित्रन्दिषांचक्र / तित्रन्दिषाम्बभूव / तित्रन्दिषांबभूव / तित्रन्दिषामास
उत्तम
तित्रन्दिषाञ्चकर / तित्रन्दिषांचकर / तित्रन्दिषाञ्चकार / तित्रन्दिषांचकार / तित्रन्दिषाम्बभूव / तित्रन्दिषांबभूव / तित्रन्दिषामास
तित्रन्दिषाञ्चकृव / तित्रन्दिषांचकृव / तित्रन्दिषाम्बभूविव / तित्रन्दिषांबभूविव / तित्रन्दिषामासिव
तित्रन्दिषाञ्चकृम / तित्रन्दिषांचकृम / तित्रन्दिषाम्बभूविम / तित्रन्दिषांबभूविम / तित्रन्दिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रन्दिषिता
तित्रन्दिषितारौ
तित्रन्दिषितारः
मध्यम
तित्रन्दिषितासि
तित्रन्दिषितास्थः
तित्रन्दिषितास्थ
उत्तम
तित्रन्दिषितास्मि
तित्रन्दिषितास्वः
तित्रन्दिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रन्दिषिष्यति
तित्रन्दिषिष्यतः
तित्रन्दिषिष्यन्ति
मध्यम
तित्रन्दिषिष्यसि
तित्रन्दिषिष्यथः
तित्रन्दिषिष्यथ
उत्तम
तित्रन्दिषिष्यामि
तित्रन्दिषिष्यावः
तित्रन्दिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रन्दिषतात् / तित्रन्दिषताद् / तित्रन्दिषतु
तित्रन्दिषताम्
तित्रन्दिषन्तु
मध्यम
तित्रन्दिषतात् / तित्रन्दिषताद् / तित्रन्दिष
तित्रन्दिषतम्
तित्रन्दिषत
उत्तम
तित्रन्दिषाणि
तित्रन्दिषाव
तित्रन्दिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रन्दिषत् / अतित्रन्दिषद्
अतित्रन्दिषताम्
अतित्रन्दिषन्
मध्यम
अतित्रन्दिषः
अतित्रन्दिषतम्
अतित्रन्दिषत
उत्तम
अतित्रन्दिषम्
अतित्रन्दिषाव
अतित्रन्दिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रन्दिषेत् / तित्रन्दिषेद्
तित्रन्दिषेताम्
तित्रन्दिषेयुः
मध्यम
तित्रन्दिषेः
तित्रन्दिषेतम्
तित्रन्दिषेत
उत्तम
तित्रन्दिषेयम्
तित्रन्दिषेव
तित्रन्दिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रन्दिष्यात् / तित्रन्दिष्याद्
तित्रन्दिष्यास्ताम्
तित्रन्दिष्यासुः
मध्यम
तित्रन्दिष्याः
तित्रन्दिष्यास्तम्
तित्रन्दिष्यास्त
उत्तम
तित्रन्दिष्यासम्
तित्रन्दिष्यास्व
तित्रन्दिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रन्दिषीत् / अतित्रन्दिषीद्
अतित्रन्दिषिष्टाम्
अतित्रन्दिषिषुः
मध्यम
अतित्रन्दिषीः
अतित्रन्दिषिष्टम्
अतित्रन्दिषिष्ट
उत्तम
अतित्रन्दिषिषम्
अतित्रन्दिषिष्व
अतित्रन्दिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रन्दिषिष्यत् / अतित्रन्दिषिष्यद्
अतित्रन्दिषिष्यताम्
अतित्रन्दिषिष्यन्
मध्यम
अतित्रन्दिषिष्यः
अतित्रन्दिषिष्यतम्
अतित्रन्दिषिष्यत
उत्तम
अतित्रन्दिषिष्यम्
अतित्रन्दिषिष्याव
अतित्रन्दिषिष्याम