त्रन्द् + सन् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तित्रन्दिषेत् / तित्रन्दिषेद्
तित्रन्दिषेताम्
तित्रन्दिषेयुः
मध्यम
तित्रन्दिषेः
तित्रन्दिषेतम्
तित्रन्दिषेत
उत्तम
तित्रन्दिषेयम्
तित्रन्दिषेव
तित्रन्दिषेम