त्रन्द् + यङ्लुक् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तात्रन्दीति / तात्रन्ति / तात्रन्त्ति
तात्रत्तः
तात्रदति
मध्यम
तात्रन्दीषि / तात्रन्त्सि
तात्रत्थः
तात्रत्थ
उत्तम
तात्रन्दीमि / तात्रन्द्मि
तात्रद्वः
तात्रद्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तात्रन्दाञ्चकार / तात्रन्दांचकार / तात्रन्दाम्बभूव / तात्रन्दांबभूव / तात्रन्दामास
तात्रन्दाञ्चक्रतुः / तात्रन्दांचक्रतुः / तात्रन्दाम्बभूवतुः / तात्रन्दांबभूवतुः / तात्रन्दामासतुः
तात्रन्दाञ्चक्रुः / तात्रन्दांचक्रुः / तात्रन्दाम्बभूवुः / तात्रन्दांबभूवुः / तात्रन्दामासुः
मध्यम
तात्रन्दाञ्चकर्थ / तात्रन्दांचकर्थ / तात्रन्दाम्बभूविथ / तात्रन्दांबभूविथ / तात्रन्दामासिथ
तात्रन्दाञ्चक्रथुः / तात्रन्दांचक्रथुः / तात्रन्दाम्बभूवथुः / तात्रन्दांबभूवथुः / तात्रन्दामासथुः
तात्रन्दाञ्चक्र / तात्रन्दांचक्र / तात्रन्दाम्बभूव / तात्रन्दांबभूव / तात्रन्दामास
उत्तम
तात्रन्दाञ्चकर / तात्रन्दांचकर / तात्रन्दाञ्चकार / तात्रन्दांचकार / तात्रन्दाम्बभूव / तात्रन्दांबभूव / तात्रन्दामास
तात्रन्दाञ्चकृव / तात्रन्दांचकृव / तात्रन्दाम्बभूविव / तात्रन्दांबभूविव / तात्रन्दामासिव
तात्रन्दाञ्चकृम / तात्रन्दांचकृम / तात्रन्दाम्बभूविम / तात्रन्दांबभूविम / तात्रन्दामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तात्रन्दिता
तात्रन्दितारौ
तात्रन्दितारः
मध्यम
तात्रन्दितासि
तात्रन्दितास्थः
तात्रन्दितास्थ
उत्तम
तात्रन्दितास्मि
तात्रन्दितास्वः
तात्रन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तात्रन्दिष्यति
तात्रन्दिष्यतः
तात्रन्दिष्यन्ति
मध्यम
तात्रन्दिष्यसि
तात्रन्दिष्यथः
तात्रन्दिष्यथ
उत्तम
तात्रन्दिष्यामि
तात्रन्दिष्यावः
तात्रन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तात्रत्तात् / तात्रत्ताद् / तात्रन्दीतु / तात्रन्तु / तात्रन्त्तु
तात्रत्ताम्
तात्रदतु
मध्यम
तात्रत्तात् / तात्रत्ताद् / तात्रद्धि
तात्रत्तम्
तात्रत्त
उत्तम
तात्रन्दानि
तात्रन्दाव
तात्रन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतात्रन्दीत् / अतात्रन्दीद् / अतात्रन्
अतात्रत्ताम्
अतात्रदुः
मध्यम
अतात्रन्दीः / अतात्रन्
अतात्रत्तम्
अतात्रत्त
उत्तम
अतात्रन्दम्
अतात्रद्व
अतात्रद्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तात्रद्यात् / तात्रद्याद्
तात्रद्याताम्
तात्रद्युः
मध्यम
तात्रद्याः
तात्रद्यातम्
तात्रद्यात
उत्तम
तात्रद्याम्
तात्रद्याव
तात्रद्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तात्रद्यात् / तात्रद्याद्
तात्रद्यास्ताम्
तात्रद्यासुः
मध्यम
तात्रद्याः
तात्रद्यास्तम्
तात्रद्यास्त
उत्तम
तात्रद्यासम्
तात्रद्यास्व
तात्रद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतात्रन्दीत् / अतात्रन्दीद्
अतात्रन्दिष्टाम्
अतात्रन्दिषुः
मध्यम
अतात्रन्दीः
अतात्रन्दिष्टम्
अतात्रन्दिष्ट
उत्तम
अतात्रन्दिषम्
अतात्रन्दिष्व
अतात्रन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतात्रन्दिष्यत् / अतात्रन्दिष्यद्
अतात्रन्दिष्यताम्
अतात्रन्दिष्यन्
मध्यम
अतात्रन्दिष्यः
अतात्रन्दिष्यतम्
अतात्रन्दिष्यत
उत्तम
अतात्रन्दिष्यम्
अतात्रन्दिष्याव
अतात्रन्दिष्याम