त्रङ्ग् + णिच्+सन् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषाञ्चक्रे / तित्रङ्गयिषांचक्रे / तित्रङ्गयिषाम्बभूवे / तित्रङ्गयिषांबभूवे / तित्रङ्गयिषामाहे
तित्रङ्गयिषाञ्चक्राते / तित्रङ्गयिषांचक्राते / तित्रङ्गयिषाम्बभूवाते / तित्रङ्गयिषांबभूवाते / तित्रङ्गयिषामासाते
तित्रङ्गयिषाञ्चक्रिरे / तित्रङ्गयिषांचक्रिरे / तित्रङ्गयिषाम्बभूविरे / तित्रङ्गयिषांबभूविरे / तित्रङ्गयिषामासिरे
मध्यम
तित्रङ्गयिषाञ्चकृषे / तित्रङ्गयिषांचकृषे / तित्रङ्गयिषाम्बभूविषे / तित्रङ्गयिषांबभूविषे / तित्रङ्गयिषामासिषे
तित्रङ्गयिषाञ्चक्राथे / तित्रङ्गयिषांचक्राथे / तित्रङ्गयिषाम्बभूवाथे / तित्रङ्गयिषांबभूवाथे / तित्रङ्गयिषामासाथे
तित्रङ्गयिषाञ्चकृढ्वे / तित्रङ्गयिषांचकृढ्वे / तित्रङ्गयिषाम्बभूविध्वे / तित्रङ्गयिषांबभूविध्वे / तित्रङ्गयिषाम्बभूविढ्वे / तित्रङ्गयिषांबभूविढ्वे / तित्रङ्गयिषामासिध्वे
उत्तम
तित्रङ्गयिषाञ्चक्रे / तित्रङ्गयिषांचक्रे / तित्रङ्गयिषाम्बभूवे / तित्रङ्गयिषांबभूवे / तित्रङ्गयिषामाहे
तित्रङ्गयिषाञ्चकृवहे / तित्रङ्गयिषांचकृवहे / तित्रङ्गयिषाम्बभूविवहे / तित्रङ्गयिषांबभूविवहे / तित्रङ्गयिषामासिवहे
तित्रङ्गयिषाञ्चकृमहे / तित्रङ्गयिषांचकृमहे / तित्रङ्गयिषाम्बभूविमहे / तित्रङ्गयिषांबभूविमहे / तित्रङ्गयिषामासिमहे