त्रङ्ग् + णिच्+सन् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिष्यते
तित्रङ्गयिष्येते
तित्रङ्गयिष्यन्ते
मध्यम
तित्रङ्गयिष्यसे
तित्रङ्गयिष्येथे
तित्रङ्गयिष्यध्वे
उत्तम
तित्रङ्गयिष्ये
तित्रङ्गयिष्यावहे
तित्रङ्गयिष्यामहे