त्रङ्ग् + णिच्+सन् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतित्रङ्गयिष्यत
अतित्रङ्गयिष्येताम्
अतित्रङ्गयिष्यन्त
मध्यम
अतित्रङ्गयिष्यथाः
अतित्रङ्गयिष्येथाम्
अतित्रङ्गयिष्यध्वम्
उत्तम
अतित्रङ्गयिष्ये
अतित्रङ्गयिष्यावहि
अतित्रङ्गयिष्यामहि