त्रङ्ग् + णिच्+सन् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषति
तित्रङ्गयिषतः
तित्रङ्गयिषन्ति
मध्यम
तित्रङ्गयिषसि
तित्रङ्गयिषथः
तित्रङ्गयिषथ
उत्तम
तित्रङ्गयिषामि
तित्रङ्गयिषावः
तित्रङ्गयिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषाञ्चकार / तित्रङ्गयिषांचकार / तित्रङ्गयिषाम्बभूव / तित्रङ्गयिषांबभूव / तित्रङ्गयिषामास
तित्रङ्गयिषाञ्चक्रतुः / तित्रङ्गयिषांचक्रतुः / तित्रङ्गयिषाम्बभूवतुः / तित्रङ्गयिषांबभूवतुः / तित्रङ्गयिषामासतुः
तित्रङ्गयिषाञ्चक्रुः / तित्रङ्गयिषांचक्रुः / तित्रङ्गयिषाम्बभूवुः / तित्रङ्गयिषांबभूवुः / तित्रङ्गयिषामासुः
मध्यम
तित्रङ्गयिषाञ्चकर्थ / तित्रङ्गयिषांचकर्थ / तित्रङ्गयिषाम्बभूविथ / तित्रङ्गयिषांबभूविथ / तित्रङ्गयिषामासिथ
तित्रङ्गयिषाञ्चक्रथुः / तित्रङ्गयिषांचक्रथुः / तित्रङ्गयिषाम्बभूवथुः / तित्रङ्गयिषांबभूवथुः / तित्रङ्गयिषामासथुः
तित्रङ्गयिषाञ्चक्र / तित्रङ्गयिषांचक्र / तित्रङ्गयिषाम्बभूव / तित्रङ्गयिषांबभूव / तित्रङ्गयिषामास
उत्तम
तित्रङ्गयिषाञ्चकर / तित्रङ्गयिषांचकर / तित्रङ्गयिषाञ्चकार / तित्रङ्गयिषांचकार / तित्रङ्गयिषाम्बभूव / तित्रङ्गयिषांबभूव / तित्रङ्गयिषामास
तित्रङ्गयिषाञ्चकृव / तित्रङ्गयिषांचकृव / तित्रङ्गयिषाम्बभूविव / तित्रङ्गयिषांबभूविव / तित्रङ्गयिषामासिव
तित्रङ्गयिषाञ्चकृम / तित्रङ्गयिषांचकृम / तित्रङ्गयिषाम्बभूविम / तित्रङ्गयिषांबभूविम / तित्रङ्गयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषिता
तित्रङ्गयिषितारौ
तित्रङ्गयिषितारः
मध्यम
तित्रङ्गयिषितासि
तित्रङ्गयिषितास्थः
तित्रङ्गयिषितास्थ
उत्तम
तित्रङ्गयिषितास्मि
तित्रङ्गयिषितास्वः
तित्रङ्गयिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषिष्यति
तित्रङ्गयिषिष्यतः
तित्रङ्गयिषिष्यन्ति
मध्यम
तित्रङ्गयिषिष्यसि
तित्रङ्गयिषिष्यथः
तित्रङ्गयिषिष्यथ
उत्तम
तित्रङ्गयिषिष्यामि
तित्रङ्गयिषिष्यावः
तित्रङ्गयिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषतात् / तित्रङ्गयिषताद् / तित्रङ्गयिषतु
तित्रङ्गयिषताम्
तित्रङ्गयिषन्तु
मध्यम
तित्रङ्गयिषतात् / तित्रङ्गयिषताद् / तित्रङ्गयिष
तित्रङ्गयिषतम्
तित्रङ्गयिषत
उत्तम
तित्रङ्गयिषाणि
तित्रङ्गयिषाव
तित्रङ्गयिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रङ्गयिषत् / अतित्रङ्गयिषद्
अतित्रङ्गयिषताम्
अतित्रङ्गयिषन्
मध्यम
अतित्रङ्गयिषः
अतित्रङ्गयिषतम्
अतित्रङ्गयिषत
उत्तम
अतित्रङ्गयिषम्
अतित्रङ्गयिषाव
अतित्रङ्गयिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषेत् / तित्रङ्गयिषेद्
तित्रङ्गयिषेताम्
तित्रङ्गयिषेयुः
मध्यम
तित्रङ्गयिषेः
तित्रङ्गयिषेतम्
तित्रङ्गयिषेत
उत्तम
तित्रङ्गयिषेयम्
तित्रङ्गयिषेव
तित्रङ्गयिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिष्यात् / तित्रङ्गयिष्याद्
तित्रङ्गयिष्यास्ताम्
तित्रङ्गयिष्यासुः
मध्यम
तित्रङ्गयिष्याः
तित्रङ्गयिष्यास्तम्
तित्रङ्गयिष्यास्त
उत्तम
तित्रङ्गयिष्यासम्
तित्रङ्गयिष्यास्व
तित्रङ्गयिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रङ्गयिषीत् / अतित्रङ्गयिषीद्
अतित्रङ्गयिषिष्टाम्
अतित्रङ्गयिषिषुः
मध्यम
अतित्रङ्गयिषीः
अतित्रङ्गयिषिष्टम्
अतित्रङ्गयिषिष्ट
उत्तम
अतित्रङ्गयिषिषम्
अतित्रङ्गयिषिष्व
अतित्रङ्गयिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रङ्गयिषिष्यत् / अतित्रङ्गयिषिष्यद्
अतित्रङ्गयिषिष्यताम्
अतित्रङ्गयिषिष्यन्
मध्यम
अतित्रङ्गयिषिष्यः
अतित्रङ्गयिषिष्यतम्
अतित्रङ्गयिषिष्यत
उत्तम
अतित्रङ्गयिषिष्यम्
अतित्रङ्गयिषिष्याव
अतित्रङ्गयिषिष्याम