त्रङ्ग् + णिच्+सन् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषते
तित्रङ्गयिषेते
तित्रङ्गयिषन्ते
मध्यम
तित्रङ्गयिषसे
तित्रङ्गयिषेथे
तित्रङ्गयिषध्वे
उत्तम
तित्रङ्गयिषे
तित्रङ्गयिषावहे
तित्रङ्गयिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषाञ्चक्रे / तित्रङ्गयिषांचक्रे / तित्रङ्गयिषाम्बभूव / तित्रङ्गयिषांबभूव / तित्रङ्गयिषामास
तित्रङ्गयिषाञ्चक्राते / तित्रङ्गयिषांचक्राते / तित्रङ्गयिषाम्बभूवतुः / तित्रङ्गयिषांबभूवतुः / तित्रङ्गयिषामासतुः
तित्रङ्गयिषाञ्चक्रिरे / तित्रङ्गयिषांचक्रिरे / तित्रङ्गयिषाम्बभूवुः / तित्रङ्गयिषांबभूवुः / तित्रङ्गयिषामासुः
मध्यम
तित्रङ्गयिषाञ्चकृषे / तित्रङ्गयिषांचकृषे / तित्रङ्गयिषाम्बभूविथ / तित्रङ्गयिषांबभूविथ / तित्रङ्गयिषामासिथ
तित्रङ्गयिषाञ्चक्राथे / तित्रङ्गयिषांचक्राथे / तित्रङ्गयिषाम्बभूवथुः / तित्रङ्गयिषांबभूवथुः / तित्रङ्गयिषामासथुः
तित्रङ्गयिषाञ्चकृढ्वे / तित्रङ्गयिषांचकृढ्वे / तित्रङ्गयिषाम्बभूव / तित्रङ्गयिषांबभूव / तित्रङ्गयिषामास
उत्तम
तित्रङ्गयिषाञ्चक्रे / तित्रङ्गयिषांचक्रे / तित्रङ्गयिषाम्बभूव / तित्रङ्गयिषांबभूव / तित्रङ्गयिषामास
तित्रङ्गयिषाञ्चकृवहे / तित्रङ्गयिषांचकृवहे / तित्रङ्गयिषाम्बभूविव / तित्रङ्गयिषांबभूविव / तित्रङ्गयिषामासिव
तित्रङ्गयिषाञ्चकृमहे / तित्रङ्गयिषांचकृमहे / तित्रङ्गयिषाम्बभूविम / तित्रङ्गयिषांबभूविम / तित्रङ्गयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषिता
तित्रङ्गयिषितारौ
तित्रङ्गयिषितारः
मध्यम
तित्रङ्गयिषितासे
तित्रङ्गयिषितासाथे
तित्रङ्गयिषिताध्वे
उत्तम
तित्रङ्गयिषिताहे
तित्रङ्गयिषितास्वहे
तित्रङ्गयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषिष्यते
तित्रङ्गयिषिष्येते
तित्रङ्गयिषिष्यन्ते
मध्यम
तित्रङ्गयिषिष्यसे
तित्रङ्गयिषिष्येथे
तित्रङ्गयिषिष्यध्वे
उत्तम
तित्रङ्गयिषिष्ये
तित्रङ्गयिषिष्यावहे
तित्रङ्गयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषताम्
तित्रङ्गयिषेताम्
तित्रङ्गयिषन्ताम्
मध्यम
तित्रङ्गयिषस्व
तित्रङ्गयिषेथाम्
तित्रङ्गयिषध्वम्
उत्तम
तित्रङ्गयिषै
तित्रङ्गयिषावहै
तित्रङ्गयिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रङ्गयिषत
अतित्रङ्गयिषेताम्
अतित्रङ्गयिषन्त
मध्यम
अतित्रङ्गयिषथाः
अतित्रङ्गयिषेथाम्
अतित्रङ्गयिषध्वम्
उत्तम
अतित्रङ्गयिषे
अतित्रङ्गयिषावहि
अतित्रङ्गयिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषेत
तित्रङ्गयिषेयाताम्
तित्रङ्गयिषेरन्
मध्यम
तित्रङ्गयिषेथाः
तित्रङ्गयिषेयाथाम्
तित्रङ्गयिषेध्वम्
उत्तम
तित्रङ्गयिषेय
तित्रङ्गयिषेवहि
तित्रङ्गयिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषिषीष्ट
तित्रङ्गयिषिषीयास्ताम्
तित्रङ्गयिषिषीरन्
मध्यम
तित्रङ्गयिषिषीष्ठाः
तित्रङ्गयिषिषीयास्थाम्
तित्रङ्गयिषिषीध्वम्
उत्तम
तित्रङ्गयिषिषीय
तित्रङ्गयिषिषीवहि
तित्रङ्गयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रङ्गयिषिष्ट
अतित्रङ्गयिषिषाताम्
अतित्रङ्गयिषिषत
मध्यम
अतित्रङ्गयिषिष्ठाः
अतित्रङ्गयिषिषाथाम्
अतित्रङ्गयिषिढ्वम्
उत्तम
अतित्रङ्गयिषिषि
अतित्रङ्गयिषिष्वहि
अतित्रङ्गयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतित्रङ्गयिषिष्यत
अतित्रङ्गयिषिष्येताम्
अतित्रङ्गयिषिष्यन्त
मध्यम
अतित्रङ्गयिषिष्यथाः
अतित्रङ्गयिषिष्येथाम्
अतित्रङ्गयिषिष्यध्वम्
उत्तम
अतित्रङ्गयिषिष्ये
अतित्रङ्गयिषिष्यावहि
अतित्रङ्गयिषिष्यामहि