त्रङ्ग् + णिच्+सन् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषताम्
तित्रङ्गयिषेताम्
तित्रङ्गयिषन्ताम्
मध्यम
तित्रङ्गयिषस्व
तित्रङ्गयिषेथाम्
तित्रङ्गयिषध्वम्
उत्तम
तित्रङ्गयिषै
तित्रङ्गयिषावहै
तित्रङ्गयिषामहै