त्रङ्ग् + णिच्+सन् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषिष्यति
तित्रङ्गयिषिष्यतः
तित्रङ्गयिषिष्यन्ति
मध्यम
तित्रङ्गयिषिष्यसि
तित्रङ्गयिषिष्यथः
तित्रङ्गयिषिष्यथ
उत्तम
तित्रङ्गयिषिष्यामि
तित्रङ्गयिषिष्यावः
तित्रङ्गयिषिष्यामः