त्रङ्ग् + णिच्+सन् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषिष्यते
तित्रङ्गयिषिष्येते
तित्रङ्गयिषिष्यन्ते
मध्यम
तित्रङ्गयिषिष्यसे
तित्रङ्गयिषिष्येथे
तित्रङ्गयिषिष्यध्वे
उत्तम
तित्रङ्गयिषिष्ये
तित्रङ्गयिषिष्यावहे
तित्रङ्गयिषिष्यामहे