त्रङ्ग् + णिच्+सन् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतित्रङ्गयिषिष्यत् / अतित्रङ्गयिषिष्यद्
अतित्रङ्गयिषिष्यताम्
अतित्रङ्गयिषिष्यन्
मध्यम
अतित्रङ्गयिषिष्यः
अतित्रङ्गयिषिष्यतम्
अतित्रङ्गयिषिष्यत
उत्तम
अतित्रङ्गयिषिष्यम्
अतित्रङ्गयिषिष्याव
अतित्रङ्गयिषिष्याम