त्रङ्ग् + णिच्+सन् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतित्रङ्गयिषिष्यत
अतित्रङ्गयिषिष्येताम्
अतित्रङ्गयिषिष्यन्त
मध्यम
अतित्रङ्गयिषिष्यथाः
अतित्रङ्गयिषिष्येथाम्
अतित्रङ्गयिषिष्यध्वम्
उत्तम
अतित्रङ्गयिषिष्ये
अतित्रङ्गयिषिष्यावहि
अतित्रङ्गयिषिष्यामहि