त्रङ्ग् + णिच्+सन् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषिता
तित्रङ्गयिषितारौ
तित्रङ्गयिषितारः
मध्यम
तित्रङ्गयिषितासि
तित्रङ्गयिषितास्थः
तित्रङ्गयिषितास्थ
उत्तम
तित्रङ्गयिषितास्मि
तित्रङ्गयिषितास्वः
तित्रङ्गयिषितास्मः