त्रङ्ग् + णिच्+सन् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषति
तित्रङ्गयिषतः
तित्रङ्गयिषन्ति
मध्यम
तित्रङ्गयिषसि
तित्रङ्गयिषथः
तित्रङ्गयिषथ
उत्तम
तित्रङ्गयिषामि
तित्रङ्गयिषावः
तित्रङ्गयिषामः