त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रंस्येत
त्रंस्येयाताम्
त्रंस्येरन्
मध्यम
त्रंस्येथाः
त्रंस्येयाथाम्
त्रंस्येध्वम्
उत्तम
त्रंस्येय
त्रंस्येवहि
त्रंस्येमहि