त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रंसिष्यते / त्रंसयिष्यते
त्रंसिष्येते / त्रंसयिष्येते
त्रंसिष्यन्ते / त्रंसयिष्यन्ते
मध्यम
त्रंसिष्यसे / त्रंसयिष्यसे
त्रंसिष्येथे / त्रंसयिष्येथे
त्रंसिष्यध्वे / त्रंसयिष्यध्वे
उत्तम
त्रंसिष्ये / त्रंसयिष्ये
त्रंसिष्यावहे / त्रंसयिष्यावहे
त्रंसिष्यामहे / त्रंसयिष्यामहे