त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्रंसिष्यत / अत्रंसयिष्यत
अत्रंसिष्येताम् / अत्रंसयिष्येताम्
अत्रंसिष्यन्त / अत्रंसयिष्यन्त
मध्यम
अत्रंसिष्यथाः / अत्रंसयिष्यथाः
अत्रंसिष्येथाम् / अत्रंसयिष्येथाम्
अत्रंसिष्यध्वम् / अत्रंसयिष्यध्वम्
उत्तम
अत्रंसिष्ये / अत्रंसयिष्ये
अत्रंसिष्यावहि / अत्रंसयिष्यावहि
अत्रंसिष्यामहि / अत्रंसयिष्यामहि