त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रंसिता / त्रंसयिता
त्रंसितारौ / त्रंसयितारौ
त्रंसितारः / त्रंसयितारः
मध्यम
त्रंसितासे / त्रंसयितासे
त्रंसितासाथे / त्रंसयितासाथे
त्रंसिताध्वे / त्रंसयिताध्वे
उत्तम
त्रंसिताहे / त्रंसयिताहे
त्रंसितास्वहे / त्रंसयितास्वहे
त्रंसितास्महे / त्रंसयितास्महे